less than 1 minute read

वाक्सूक्तम्

Vaak Suktam

ॐ दे॒वीं वाच॑मजनयन्त दे॒वाः । तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति ।
सा नो॑ म॒न्द्रेष॒मूर्जं॒ दुहा॑ना । धे॒नुर्वाग॒स्मानुप॒सुष्टु॒तैतु॑ ।
यद्वाग्वद॑न्त्यविचेत॒नानि॑ । राष्ट्री॑दे॒वानां᳚ निष॒साद॑म॒न्द्रा ।
चत॑स्र॒ ऊर्जं॑ दुदुहे॒ पयाग्ं॑सी । क्व॑स्विदस्याः पर॒मं ज॑गाम ।
अ॒न॒न्तामन्ता॒दधि॒ निर्मि॑तां म॒हीम् । यस्यां᳚ दे॒वा अ॑दधु॒र्भोज॑नानि ।
एका᳚ख्षरां द्वि॒पदा॒ग्ं॒ षट्॑पदां च । वाचं॑ दे॒वा उप॑जीवन्ति॒ विश्वे᳚ ।
वाचं॑ दे॒वा उप॑जीवन्ति॒ विश्वे᳚ । वाचं॑ गन्ध॒र्वाः प॒शवो॑ मनु॒ष्याः᳚ ।
वा॒ची मा विश्वा॒ भुव॑ना॒न्यर्पि॑ता । सा नो॒ हवं॑ जुषता॒मिन्द्र॑पत्नी ।
वाग॒ख्षरं॑ प्रथम॒जा ऋ॒तस्य॑ । वेदा॑नां मा॒ताऽमृत॑स्य॒ नाभिः॑ ।
सा नो॑ जुषा॒णोप॑ य॒ज्ञमागा᳚त् । अव॑न्ती दे॒वी सु॒हवा॑ मे अस्तु ।
या मृष॑यो मन्त्र॒कृतो॑ मनी॒षिणः॑ । अ॒न्वैच्छ॑न्दे॒वास्तप॑सा॒ श्रमे॑ण ।
तां दे॒वीं वाचग्ं॑ ह॒विषा॑ यजामहे । सा नो॑ दधातु सुकृ॒तस्य॑ लो॒के ।
च॒त्वारि॒वाक्परि॑मिता प॒दानि॑ । तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑ ।
गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति । तु॒रीयं॑ वा॒चो म॑नु॒ष्या॑ वदन्ति ॥

॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

https://sanskrit.dasarpai.com/vaak-suktam/

Tags:

Updated: