1 minute read

गमानुगतः लोकव्यवहारः (लघुकथा:)

एकः ग्रामं अस्ति।
ग्रामे एकः भिक्षु वसति।
सः प्रतिदिनं भिक्षाटनं करोति।
किं वदति।
भवती भिक्षां देही।
ग्रामं महिलायाः प्रतिदिनं वस्त्रं भोजनं पणकं दद्मः।
एषः भिक्षुः प्रतिदिनं धनं संग्रहणं करोति।
भिक्षु प्रतिदिनं धनं आनयति एवं घटे संग्रहणं करोति।
एक दिनं घटं पूर्णं भवति।
अहं किम करोमि इति पृच्छतु।
अहं धार्मिकः अस्ति।
अहं काशी नगरं गच्छामि।
तदन्तरमं सः एक दिनं काशी नगरे गच्छति।
काशी नगरे विश्वनाथ मन्दिरं अस्ति।
मन्दिर समीपे गंगा नदी अस्ति।
विश्वनाथ दर्शनार्थं प्रथमं गंगा नदीं स्नानं करोमि इति चिन्तयति।
परन्तु धनं कुत्र स्थापयति।
सः गंगा तटे एकं गर्तः निर्मितवान एवं तस्य घटं स्थापयति।
तदन्तरं उपरि एकं शिवलिंगं स्थापयति।
अद्य सः निश्चितं निर्भयं अस्ति एवं गंगा स्नानं करोति गतवान।
तदन्तरम अन्य यात्री तत्र आगच्छति एवं शिवलिंगं पश्यति।
ते सोचति इह काशीं परम्परा।
स्नान पूर्वं एक शिवलिंगं स्थापनां करोति।
इति गमानुगतः लोकव्यवहारः।
स्नानं तदन्तरं भिक्षु गंगा तटे आगच्छति।
किन्तु तत्र अनेक शिवलिंड पश्यति एवं सः स्वनिर्मित शिवलिंगं न जानाति।
Gamanugat Lokvyavhar

हरि थपलियालः
बैंगलोरः

Inspiration: Pratibha Satyanarayan Bhagini @ Sanskrit Bharati

These stories are written to motivate the public to learn Sanskrit. It is very easy to learn a language if you learn with small sentences, writing, and conversing. Trying to learn a language using rules is a very painful way.

https://sanskrit.dasarpai.com/gamanugat-lokvyavhar/